Declension table of ?avanisuta

Deva

MasculineSingularDualPlural
Nominativeavanisutaḥ avanisutau avanisutāḥ
Vocativeavanisuta avanisutau avanisutāḥ
Accusativeavanisutam avanisutau avanisutān
Instrumentalavanisutena avanisutābhyām avanisutaiḥ avanisutebhiḥ
Dativeavanisutāya avanisutābhyām avanisutebhyaḥ
Ablativeavanisutāt avanisutābhyām avanisutebhyaḥ
Genitiveavanisutasya avanisutayoḥ avanisutānām
Locativeavanisute avanisutayoḥ avanisuteṣu

Compound avanisuta -

Adverb -avanisutam -avanisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria