Declension table of ?avanipāla

Deva

MasculineSingularDualPlural
Nominativeavanipālaḥ avanipālau avanipālāḥ
Vocativeavanipāla avanipālau avanipālāḥ
Accusativeavanipālam avanipālau avanipālān
Instrumentalavanipālena avanipālābhyām avanipālaiḥ avanipālebhiḥ
Dativeavanipālāya avanipālābhyām avanipālebhyaḥ
Ablativeavanipālāt avanipālābhyām avanipālebhyaḥ
Genitiveavanipālasya avanipālayoḥ avanipālānām
Locativeavanipāle avanipālayoḥ avanipāleṣu

Compound avanipāla -

Adverb -avanipālam -avanipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria