Declension table of ?avaniktā

Deva

FeminineSingularDualPlural
Nominativeavaniktā avanikte avaniktāḥ
Vocativeavanikte avanikte avaniktāḥ
Accusativeavaniktām avanikte avaniktāḥ
Instrumentalavaniktayā avaniktābhyām avaniktābhiḥ
Dativeavaniktāyai avaniktābhyām avaniktābhyaḥ
Ablativeavaniktāyāḥ avaniktābhyām avaniktābhyaḥ
Genitiveavaniktāyāḥ avaniktayoḥ avaniktānām
Locativeavaniktāyām avaniktayoḥ avaniktāsu

Adverb -avaniktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria