Declension table of ?avanikta

Deva

MasculineSingularDualPlural
Nominativeavaniktaḥ avaniktau avaniktāḥ
Vocativeavanikta avaniktau avaniktāḥ
Accusativeavaniktam avaniktau avaniktān
Instrumentalavaniktena avaniktābhyām avaniktaiḥ avaniktebhiḥ
Dativeavaniktāya avaniktābhyām avaniktebhyaḥ
Ablativeavaniktāt avaniktābhyām avaniktebhyaḥ
Genitiveavaniktasya avaniktayoḥ avaniktānām
Locativeavanikte avaniktayoḥ avanikteṣu

Compound avanikta -

Adverb -avaniktam -avaniktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria