Declension table of ?avanīyamāna

Deva

NeuterSingularDualPlural
Nominativeavanīyamānam avanīyamāne avanīyamānāni
Vocativeavanīyamāna avanīyamāne avanīyamānāni
Accusativeavanīyamānam avanīyamāne avanīyamānāni
Instrumentalavanīyamānena avanīyamānābhyām avanīyamānaiḥ
Dativeavanīyamānāya avanīyamānābhyām avanīyamānebhyaḥ
Ablativeavanīyamānāt avanīyamānābhyām avanīyamānebhyaḥ
Genitiveavanīyamānasya avanīyamānayoḥ avanīyamānānām
Locativeavanīyamāne avanīyamānayoḥ avanīyamāneṣu

Compound avanīyamāna -

Adverb -avanīyamānam -avanīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria