Declension table of ?avanīyamāna

Deva

MasculineSingularDualPlural
Nominativeavanīyamānaḥ avanīyamānau avanīyamānāḥ
Vocativeavanīyamāna avanīyamānau avanīyamānāḥ
Accusativeavanīyamānam avanīyamānau avanīyamānān
Instrumentalavanīyamānena avanīyamānābhyām avanīyamānaiḥ avanīyamānebhiḥ
Dativeavanīyamānāya avanīyamānābhyām avanīyamānebhyaḥ
Ablativeavanīyamānāt avanīyamānābhyām avanīyamānebhyaḥ
Genitiveavanīyamānasya avanīyamānayoḥ avanīyamānānām
Locativeavanīyamāne avanīyamānayoḥ avanīyamāneṣu

Compound avanīyamāna -

Adverb -avanīyamānam -avanīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria