Declension table of ?avanīya

Deva

MasculineSingularDualPlural
Nominativeavanīyaḥ avanīyau avanīyāḥ
Vocativeavanīya avanīyau avanīyāḥ
Accusativeavanīyam avanīyau avanīyān
Instrumentalavanīyena avanīyābhyām avanīyaiḥ avanīyebhiḥ
Dativeavanīyāya avanīyābhyām avanīyebhyaḥ
Ablativeavanīyāt avanīyābhyām avanīyebhyaḥ
Genitiveavanīyasya avanīyayoḥ avanīyānām
Locativeavanīye avanīyayoḥ avanīyeṣu

Compound avanīya -

Adverb -avanīyam -avanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria