Declension table of ?avanīta

Deva

MasculineSingularDualPlural
Nominativeavanītaḥ avanītau avanītāḥ
Vocativeavanīta avanītau avanītāḥ
Accusativeavanītam avanītau avanītān
Instrumentalavanītena avanītābhyām avanītaiḥ avanītebhiḥ
Dativeavanītāya avanītābhyām avanītebhyaḥ
Ablativeavanītāt avanītābhyām avanītebhyaḥ
Genitiveavanītasya avanītayoḥ avanītānām
Locativeavanīte avanītayoḥ avanīteṣu

Compound avanīta -

Adverb -avanītam -avanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria