Declension table of ?avaniṣṭhīvana

Deva

NeuterSingularDualPlural
Nominativeavaniṣṭhīvanam avaniṣṭhīvane avaniṣṭhīvanāni
Vocativeavaniṣṭhīvana avaniṣṭhīvane avaniṣṭhīvanāni
Accusativeavaniṣṭhīvanam avaniṣṭhīvane avaniṣṭhīvanāni
Instrumentalavaniṣṭhīvanena avaniṣṭhīvanābhyām avaniṣṭhīvanaiḥ
Dativeavaniṣṭhīvanāya avaniṣṭhīvanābhyām avaniṣṭhīvanebhyaḥ
Ablativeavaniṣṭhīvanāt avaniṣṭhīvanābhyām avaniṣṭhīvanebhyaḥ
Genitiveavaniṣṭhīvanasya avaniṣṭhīvanayoḥ avaniṣṭhīvanānām
Locativeavaniṣṭhīvane avaniṣṭhīvanayoḥ avaniṣṭhīvaneṣu

Compound avaniṣṭhīvana -

Adverb -avaniṣṭhīvanam -avaniṣṭhīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria