Declension table of ?avaniṅgata

Deva

NeuterSingularDualPlural
Nominativeavaniṅgatam avaniṅgate avaniṅgatāni
Vocativeavaniṅgata avaniṅgate avaniṅgatāni
Accusativeavaniṅgatam avaniṅgate avaniṅgatāni
Instrumentalavaniṅgatena avaniṅgatābhyām avaniṅgataiḥ
Dativeavaniṅgatāya avaniṅgatābhyām avaniṅgatebhyaḥ
Ablativeavaniṅgatāt avaniṅgatābhyām avaniṅgatebhyaḥ
Genitiveavaniṅgatasya avaniṅgatayoḥ avaniṅgatānām
Locativeavaniṅgate avaniṅgatayoḥ avaniṅgateṣu

Compound avaniṅgata -

Adverb -avaniṅgatam -avaniṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria