Declension table of ?avanejana

Deva

NeuterSingularDualPlural
Nominativeavanejanam avanejane avanejanāni
Vocativeavanejana avanejane avanejanāni
Accusativeavanejanam avanejane avanejanāni
Instrumentalavanejanena avanejanābhyām avanejanaiḥ
Dativeavanejanāya avanejanābhyām avanejanebhyaḥ
Ablativeavanejanāt avanejanābhyām avanejanebhyaḥ
Genitiveavanejanasya avanejanayoḥ avanejanānām
Locativeavanejane avanejanayoḥ avanejaneṣu

Compound avanejana -

Adverb -avanejanam -avanejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria