Declension table of ?avanayana

Deva

NeuterSingularDualPlural
Nominativeavanayanam avanayane avanayanāni
Vocativeavanayana avanayane avanayanāni
Accusativeavanayanam avanayane avanayanāni
Instrumentalavanayanena avanayanābhyām avanayanaiḥ
Dativeavanayanāya avanayanābhyām avanayanebhyaḥ
Ablativeavanayanāt avanayanābhyām avanayanebhyaḥ
Genitiveavanayanasya avanayanayoḥ avanayanānām
Locativeavanayane avanayanayoḥ avanayaneṣu

Compound avanayana -

Adverb -avanayanam -avanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria