Declension table of ?avanatottarakāyā

Deva

FeminineSingularDualPlural
Nominativeavanatottarakāyā avanatottarakāye avanatottarakāyāḥ
Vocativeavanatottarakāye avanatottarakāye avanatottarakāyāḥ
Accusativeavanatottarakāyām avanatottarakāye avanatottarakāyāḥ
Instrumentalavanatottarakāyayā avanatottarakāyābhyām avanatottarakāyābhiḥ
Dativeavanatottarakāyāyai avanatottarakāyābhyām avanatottarakāyābhyaḥ
Ablativeavanatottarakāyāyāḥ avanatottarakāyābhyām avanatottarakāyābhyaḥ
Genitiveavanatottarakāyāyāḥ avanatottarakāyayoḥ avanatottarakāyāṇām
Locativeavanatottarakāyāyām avanatottarakāyayoḥ avanatottarakāyāsu

Adverb -avanatottarakāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria