Declension table of ?avanatottarakāya

Deva

MasculineSingularDualPlural
Nominativeavanatottarakāyaḥ avanatottarakāyau avanatottarakāyāḥ
Vocativeavanatottarakāya avanatottarakāyau avanatottarakāyāḥ
Accusativeavanatottarakāyam avanatottarakāyau avanatottarakāyān
Instrumentalavanatottarakāyeṇa avanatottarakāyābhyām avanatottarakāyaiḥ avanatottarakāyebhiḥ
Dativeavanatottarakāyāya avanatottarakāyābhyām avanatottarakāyebhyaḥ
Ablativeavanatottarakāyāt avanatottarakāyābhyām avanatottarakāyebhyaḥ
Genitiveavanatottarakāyasya avanatottarakāyayoḥ avanatottarakāyāṇām
Locativeavanatottarakāye avanatottarakāyayoḥ avanatottarakāyeṣu

Compound avanatottarakāya -

Adverb -avanatottarakāyam -avanatottarakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria