Declension table of ?avanati

Deva

FeminineSingularDualPlural
Nominativeavanatiḥ avanatī avanatayaḥ
Vocativeavanate avanatī avanatayaḥ
Accusativeavanatim avanatī avanatīḥ
Instrumentalavanatyā avanatibhyām avanatibhiḥ
Dativeavanatyai avanataye avanatibhyām avanatibhyaḥ
Ablativeavanatyāḥ avanateḥ avanatibhyām avanatibhyaḥ
Genitiveavanatyāḥ avanateḥ avanatyoḥ avanatīnām
Locativeavanatyām avanatau avanatyoḥ avanatiṣu

Compound avanati -

Adverb -avanati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria