Declension table of ?avanataśīrṣan

Deva

NeuterSingularDualPlural
Nominativeavanataśīrṣa avanataśīrṣṇī avanataśīrṣaṇī avanataśīrṣāṇi
Vocativeavanataśīrṣan avanataśīrṣa avanataśīrṣṇī avanataśīrṣaṇī avanataśīrṣāṇi
Accusativeavanataśīrṣa avanataśīrṣṇī avanataśīrṣaṇī avanataśīrṣāṇi
Instrumentalavanataśīrṣṇā avanataśīrṣabhyām avanataśīrṣabhiḥ
Dativeavanataśīrṣṇe avanataśīrṣabhyām avanataśīrṣabhyaḥ
Ablativeavanataśīrṣṇaḥ avanataśīrṣabhyām avanataśīrṣabhyaḥ
Genitiveavanataśīrṣṇaḥ avanataśīrṣṇoḥ avanataśīrṣṇām
Locativeavanataśīrṣṇi avanataśīrṣaṇi avanataśīrṣṇoḥ avanataśīrṣasu

Compound avanataśīrṣa -

Adverb -avanataśīrṣa -avanataśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria