Declension table of ?avanatamukha

Deva

NeuterSingularDualPlural
Nominativeavanatamukham avanatamukhe avanatamukhāni
Vocativeavanatamukha avanatamukhe avanatamukhāni
Accusativeavanatamukham avanatamukhe avanatamukhāni
Instrumentalavanatamukhena avanatamukhābhyām avanatamukhaiḥ
Dativeavanatamukhāya avanatamukhābhyām avanatamukhebhyaḥ
Ablativeavanatamukhāt avanatamukhābhyām avanatamukhebhyaḥ
Genitiveavanatamukhasya avanatamukhayoḥ avanatamukhānām
Locativeavanatamukhe avanatamukhayoḥ avanatamukheṣu

Compound avanatamukha -

Adverb -avanatamukham -avanatamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria