Declension table of ?avanatamukha

Deva

MasculineSingularDualPlural
Nominativeavanatamukhaḥ avanatamukhau avanatamukhāḥ
Vocativeavanatamukha avanatamukhau avanatamukhāḥ
Accusativeavanatamukham avanatamukhau avanatamukhān
Instrumentalavanatamukhena avanatamukhābhyām avanatamukhaiḥ avanatamukhebhiḥ
Dativeavanatamukhāya avanatamukhābhyām avanatamukhebhyaḥ
Ablativeavanatamukhāt avanatamukhābhyām avanatamukhebhyaḥ
Genitiveavanatamukhasya avanatamukhayoḥ avanatamukhānām
Locativeavanatamukhe avanatamukhayoḥ avanatamukheṣu

Compound avanatamukha -

Adverb -avanatamukham -avanatamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria