Declension table of ?avanatakaya

Deva

MasculineSingularDualPlural
Nominativeavanatakayaḥ avanatakayau avanatakayāḥ
Vocativeavanatakaya avanatakayau avanatakayāḥ
Accusativeavanatakayam avanatakayau avanatakayān
Instrumentalavanatakayena avanatakayābhyām avanatakayaiḥ avanatakayebhiḥ
Dativeavanatakayāya avanatakayābhyām avanatakayebhyaḥ
Ablativeavanatakayāt avanatakayābhyām avanatakayebhyaḥ
Genitiveavanatakayasya avanatakayayoḥ avanatakayānām
Locativeavanatakaye avanatakayayoḥ avanatakayeṣu

Compound avanatakaya -

Adverb -avanatakayam -avanatakayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria