Declension table of ?avanatānana

Deva

NeuterSingularDualPlural
Nominativeavanatānanam avanatānane avanatānanāni
Vocativeavanatānana avanatānane avanatānanāni
Accusativeavanatānanam avanatānane avanatānanāni
Instrumentalavanatānanena avanatānanābhyām avanatānanaiḥ
Dativeavanatānanāya avanatānanābhyām avanatānanebhyaḥ
Ablativeavanatānanāt avanatānanābhyām avanatānanebhyaḥ
Genitiveavanatānanasya avanatānanayoḥ avanatānanānām
Locativeavanatānane avanatānanayoḥ avanatānaneṣu

Compound avanatānana -

Adverb -avanatānanam -avanatānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria