Declension table of ?avanakṣatra

Deva

NeuterSingularDualPlural
Nominativeavanakṣatram avanakṣatre avanakṣatrāṇi
Vocativeavanakṣatra avanakṣatre avanakṣatrāṇi
Accusativeavanakṣatram avanakṣatre avanakṣatrāṇi
Instrumentalavanakṣatreṇa avanakṣatrābhyām avanakṣatraiḥ
Dativeavanakṣatrāya avanakṣatrābhyām avanakṣatrebhyaḥ
Ablativeavanakṣatrāt avanakṣatrābhyām avanakṣatrebhyaḥ
Genitiveavanakṣatrasya avanakṣatrayoḥ avanakṣatrāṇām
Locativeavanakṣatre avanakṣatrayoḥ avanakṣatreṣu

Compound avanakṣatra -

Adverb -avanakṣatram -avanakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria