Declension table of ?avanāmitā

Deva

FeminineSingularDualPlural
Nominativeavanāmitā avanāmite avanāmitāḥ
Vocativeavanāmite avanāmite avanāmitāḥ
Accusativeavanāmitām avanāmite avanāmitāḥ
Instrumentalavanāmitayā avanāmitābhyām avanāmitābhiḥ
Dativeavanāmitāyai avanāmitābhyām avanāmitābhyaḥ
Ablativeavanāmitāyāḥ avanāmitābhyām avanāmitābhyaḥ
Genitiveavanāmitāyāḥ avanāmitayoḥ avanāmitānām
Locativeavanāmitāyām avanāmitayoḥ avanāmitāsu

Adverb -avanāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria