Declension table of ?avanāmita

Deva

NeuterSingularDualPlural
Nominativeavanāmitam avanāmite avanāmitāni
Vocativeavanāmita avanāmite avanāmitāni
Accusativeavanāmitam avanāmite avanāmitāni
Instrumentalavanāmitena avanāmitābhyām avanāmitaiḥ
Dativeavanāmitāya avanāmitābhyām avanāmitebhyaḥ
Ablativeavanāmitāt avanāmitābhyām avanāmitebhyaḥ
Genitiveavanāmitasya avanāmitayoḥ avanāmitānām
Locativeavanāmite avanāmitayoḥ avanāmiteṣu

Compound avanāmita -

Adverb -avanāmitam -avanāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria