Declension table of ?avanāmita

Deva

MasculineSingularDualPlural
Nominativeavanāmitaḥ avanāmitau avanāmitāḥ
Vocativeavanāmita avanāmitau avanāmitāḥ
Accusativeavanāmitam avanāmitau avanāmitān
Instrumentalavanāmitena avanāmitābhyām avanāmitaiḥ avanāmitebhiḥ
Dativeavanāmitāya avanāmitābhyām avanāmitebhyaḥ
Ablativeavanāmitāt avanāmitābhyām avanāmitebhyaḥ
Genitiveavanāmitasya avanāmitayoḥ avanāmitānām
Locativeavanāmite avanāmitayoḥ avanāmiteṣu

Compound avanāmita -

Adverb -avanāmitam -avanāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria