Declension table of ?avanāmaka

Deva

NeuterSingularDualPlural
Nominativeavanāmakam avanāmake avanāmakāni
Vocativeavanāmaka avanāmake avanāmakāni
Accusativeavanāmakam avanāmake avanāmakāni
Instrumentalavanāmakena avanāmakābhyām avanāmakaiḥ
Dativeavanāmakāya avanāmakābhyām avanāmakebhyaḥ
Ablativeavanāmakāt avanāmakābhyām avanāmakebhyaḥ
Genitiveavanāmakasya avanāmakayoḥ avanāmakānām
Locativeavanāmake avanāmakayoḥ avanāmakeṣu

Compound avanāmaka -

Adverb -avanāmakam -avanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria