Declension table of ?avanāṭanāsika

Deva

NeuterSingularDualPlural
Nominativeavanāṭanāsikam avanāṭanāsike avanāṭanāsikāni
Vocativeavanāṭanāsika avanāṭanāsike avanāṭanāsikāni
Accusativeavanāṭanāsikam avanāṭanāsike avanāṭanāsikāni
Instrumentalavanāṭanāsikena avanāṭanāsikābhyām avanāṭanāsikaiḥ
Dativeavanāṭanāsikāya avanāṭanāsikābhyām avanāṭanāsikebhyaḥ
Ablativeavanāṭanāsikāt avanāṭanāsikābhyām avanāṭanāsikebhyaḥ
Genitiveavanāṭanāsikasya avanāṭanāsikayoḥ avanāṭanāsikānām
Locativeavanāṭanāsike avanāṭanāsikayoḥ avanāṭanāsikeṣu

Compound avanāṭanāsika -

Adverb -avanāṭanāsikam -avanāṭanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria