Declension table of ?avanāṭā

Deva

FeminineSingularDualPlural
Nominativeavanāṭā avanāṭe avanāṭāḥ
Vocativeavanāṭe avanāṭe avanāṭāḥ
Accusativeavanāṭām avanāṭe avanāṭāḥ
Instrumentalavanāṭayā avanāṭābhyām avanāṭābhiḥ
Dativeavanāṭāyai avanāṭābhyām avanāṭābhyaḥ
Ablativeavanāṭāyāḥ avanāṭābhyām avanāṭābhyaḥ
Genitiveavanāṭāyāḥ avanāṭayoḥ avanāṭānām
Locativeavanāṭāyām avanāṭayoḥ avanāṭāsu

Adverb -avanāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria