Declension table of ?avanāṭa

Deva

NeuterSingularDualPlural
Nominativeavanāṭam avanāṭe avanāṭāni
Vocativeavanāṭa avanāṭe avanāṭāni
Accusativeavanāṭam avanāṭe avanāṭāni
Instrumentalavanāṭena avanāṭābhyām avanāṭaiḥ
Dativeavanāṭāya avanāṭābhyām avanāṭebhyaḥ
Ablativeavanāṭāt avanāṭābhyām avanāṭebhyaḥ
Genitiveavanāṭasya avanāṭayoḥ avanāṭānām
Locativeavanāṭe avanāṭayoḥ avanāṭeṣu

Compound avanāṭa -

Adverb -avanāṭam -avanāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria