Declension table of ?avana

Deva

MasculineSingularDualPlural
Nominativeavanaḥ avanau avanāḥ
Vocativeavana avanau avanāḥ
Accusativeavanam avanau avanān
Instrumentalavanena avanābhyām avanaiḥ avanebhiḥ
Dativeavanāya avanābhyām avanebhyaḥ
Ablativeavanāt avanābhyām avanebhyaḥ
Genitiveavanasya avanayoḥ avanānām
Locativeavane avanayoḥ avaneṣu

Compound avana -

Adverb -avanam -avanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria