Declension table of ?avamūtrita

Deva

NeuterSingularDualPlural
Nominativeavamūtritam avamūtrite avamūtritāni
Vocativeavamūtrita avamūtrite avamūtritāni
Accusativeavamūtritam avamūtrite avamūtritāni
Instrumentalavamūtritena avamūtritābhyām avamūtritaiḥ
Dativeavamūtritāya avamūtritābhyām avamūtritebhyaḥ
Ablativeavamūtritāt avamūtritābhyām avamūtritebhyaḥ
Genitiveavamūtritasya avamūtritayoḥ avamūtritānām
Locativeavamūtrite avamūtritayoḥ avamūtriteṣu

Compound avamūtrita -

Adverb -avamūtritam -avamūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria