Declension table of ?avamūtrita

Deva

MasculineSingularDualPlural
Nominativeavamūtritaḥ avamūtritau avamūtritāḥ
Vocativeavamūtrita avamūtritau avamūtritāḥ
Accusativeavamūtritam avamūtritau avamūtritān
Instrumentalavamūtritena avamūtritābhyām avamūtritaiḥ avamūtritebhiḥ
Dativeavamūtritāya avamūtritābhyām avamūtritebhyaḥ
Ablativeavamūtritāt avamūtritābhyām avamūtritebhyaḥ
Genitiveavamūtritasya avamūtritayoḥ avamūtritānām
Locativeavamūtrite avamūtritayoḥ avamūtriteṣu

Compound avamūtrita -

Adverb -avamūtritam -avamūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria