Declension table of ?avamūrdhaśaya

Deva

NeuterSingularDualPlural
Nominativeavamūrdhaśayam avamūrdhaśaye avamūrdhaśayāni
Vocativeavamūrdhaśaya avamūrdhaśaye avamūrdhaśayāni
Accusativeavamūrdhaśayam avamūrdhaśaye avamūrdhaśayāni
Instrumentalavamūrdhaśayena avamūrdhaśayābhyām avamūrdhaśayaiḥ
Dativeavamūrdhaśayāya avamūrdhaśayābhyām avamūrdhaśayebhyaḥ
Ablativeavamūrdhaśayāt avamūrdhaśayābhyām avamūrdhaśayebhyaḥ
Genitiveavamūrdhaśayasya avamūrdhaśayayoḥ avamūrdhaśayānām
Locativeavamūrdhaśaye avamūrdhaśayayoḥ avamūrdhaśayeṣu

Compound avamūrdhaśaya -

Adverb -avamūrdhaśayam -avamūrdhaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria