Declension table of ?avamūrdhaka

Deva

MasculineSingularDualPlural
Nominativeavamūrdhakaḥ avamūrdhakau avamūrdhakāḥ
Vocativeavamūrdhaka avamūrdhakau avamūrdhakāḥ
Accusativeavamūrdhakam avamūrdhakau avamūrdhakān
Instrumentalavamūrdhakena avamūrdhakābhyām avamūrdhakaiḥ avamūrdhakebhiḥ
Dativeavamūrdhakāya avamūrdhakābhyām avamūrdhakebhyaḥ
Ablativeavamūrdhakāt avamūrdhakābhyām avamūrdhakebhyaḥ
Genitiveavamūrdhakasya avamūrdhakayoḥ avamūrdhakānām
Locativeavamūrdhake avamūrdhakayoḥ avamūrdhakeṣu

Compound avamūrdhaka -

Adverb -avamūrdhakam -avamūrdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria