Declension table of avamocana

Deva

NeuterSingularDualPlural
Nominativeavamocanam avamocane avamocanāni
Vocativeavamocana avamocane avamocanāni
Accusativeavamocanam avamocane avamocanāni
Instrumentalavamocanena avamocanābhyām avamocanaiḥ
Dativeavamocanāya avamocanābhyām avamocanebhyaḥ
Ablativeavamocanāt avamocanābhyām avamocanebhyaḥ
Genitiveavamocanasya avamocanayoḥ avamocanānām
Locativeavamocane avamocanayoḥ avamocaneṣu

Compound avamocana -

Adverb -avamocanam -avamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria