Declension table of ?avamehanīya

Deva

NeuterSingularDualPlural
Nominativeavamehanīyam avamehanīye avamehanīyāni
Vocativeavamehanīya avamehanīye avamehanīyāni
Accusativeavamehanīyam avamehanīye avamehanīyāni
Instrumentalavamehanīyena avamehanīyābhyām avamehanīyaiḥ
Dativeavamehanīyāya avamehanīyābhyām avamehanīyebhyaḥ
Ablativeavamehanīyāt avamehanīyābhyām avamehanīyebhyaḥ
Genitiveavamehanīyasya avamehanīyayoḥ avamehanīyānām
Locativeavamehanīye avamehanīyayoḥ avamehanīyeṣu

Compound avamehanīya -

Adverb -avamehanīyam -avamehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria