Declension table of ?avamehana

Deva

NeuterSingularDualPlural
Nominativeavamehanam avamehane avamehanāni
Vocativeavamehana avamehane avamehanāni
Accusativeavamehanam avamehane avamehanāni
Instrumentalavamehanena avamehanābhyām avamehanaiḥ
Dativeavamehanāya avamehanābhyām avamehanebhyaḥ
Ablativeavamehanāt avamehanābhyām avamehanebhyaḥ
Genitiveavamehanasya avamehanayoḥ avamehanānām
Locativeavamehane avamehanayoḥ avamehaneṣu

Compound avamehana -

Adverb -avamehanam -avamehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria