Declension table of ?avamatāṅkuśā

Deva

FeminineSingularDualPlural
Nominativeavamatāṅkuśā avamatāṅkuśe avamatāṅkuśāḥ
Vocativeavamatāṅkuśe avamatāṅkuśe avamatāṅkuśāḥ
Accusativeavamatāṅkuśām avamatāṅkuśe avamatāṅkuśāḥ
Instrumentalavamatāṅkuśayā avamatāṅkuśābhyām avamatāṅkuśābhiḥ
Dativeavamatāṅkuśāyai avamatāṅkuśābhyām avamatāṅkuśābhyaḥ
Ablativeavamatāṅkuśāyāḥ avamatāṅkuśābhyām avamatāṅkuśābhyaḥ
Genitiveavamatāṅkuśāyāḥ avamatāṅkuśayoḥ avamatāṅkuśānām
Locativeavamatāṅkuśāyām avamatāṅkuśayoḥ avamatāṅkuśāsu

Adverb -avamatāṅkuśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria