Declension table of ?avamarśita

Deva

NeuterSingularDualPlural
Nominativeavamarśitam avamarśite avamarśitāni
Vocativeavamarśita avamarśite avamarśitāni
Accusativeavamarśitam avamarśite avamarśitāni
Instrumentalavamarśitena avamarśitābhyām avamarśitaiḥ
Dativeavamarśitāya avamarśitābhyām avamarśitebhyaḥ
Ablativeavamarśitāt avamarśitābhyām avamarśitebhyaḥ
Genitiveavamarśitasya avamarśitayoḥ avamarśitānām
Locativeavamarśite avamarśitayoḥ avamarśiteṣu

Compound avamarśita -

Adverb -avamarśitam -avamarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria