Declension table of ?avamarditā

Deva

FeminineSingularDualPlural
Nominativeavamarditā avamardite avamarditāḥ
Vocativeavamardite avamardite avamarditāḥ
Accusativeavamarditām avamardite avamarditāḥ
Instrumentalavamarditayā avamarditābhyām avamarditābhiḥ
Dativeavamarditāyai avamarditābhyām avamarditābhyaḥ
Ablativeavamarditāyāḥ avamarditābhyām avamarditābhyaḥ
Genitiveavamarditāyāḥ avamarditayoḥ avamarditānām
Locativeavamarditāyām avamarditayoḥ avamarditāsu

Adverb -avamarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria