Declension table of ?avamardita

Deva

NeuterSingularDualPlural
Nominativeavamarditam avamardite avamarditāni
Vocativeavamardita avamardite avamarditāni
Accusativeavamarditam avamardite avamarditāni
Instrumentalavamarditena avamarditābhyām avamarditaiḥ
Dativeavamarditāya avamarditābhyām avamarditebhyaḥ
Ablativeavamarditāt avamarditābhyām avamarditebhyaḥ
Genitiveavamarditasya avamarditayoḥ avamarditānām
Locativeavamardite avamarditayoḥ avamarditeṣu

Compound avamardita -

Adverb -avamarditam -avamarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria