Declension table of ?avamardita

Deva

MasculineSingularDualPlural
Nominativeavamarditaḥ avamarditau avamarditāḥ
Vocativeavamardita avamarditau avamarditāḥ
Accusativeavamarditam avamarditau avamarditān
Instrumentalavamarditena avamarditābhyām avamarditaiḥ avamarditebhiḥ
Dativeavamarditāya avamarditābhyām avamarditebhyaḥ
Ablativeavamarditāt avamarditābhyām avamarditebhyaḥ
Genitiveavamarditasya avamarditayoḥ avamarditānām
Locativeavamardite avamarditayoḥ avamarditeṣu

Compound avamardita -

Adverb -avamarditam -avamarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria