Declension table of ?avamantavyā

Deva

FeminineSingularDualPlural
Nominativeavamantavyā avamantavye avamantavyāḥ
Vocativeavamantavye avamantavye avamantavyāḥ
Accusativeavamantavyām avamantavye avamantavyāḥ
Instrumentalavamantavyayā avamantavyābhyām avamantavyābhiḥ
Dativeavamantavyāyai avamantavyābhyām avamantavyābhyaḥ
Ablativeavamantavyāyāḥ avamantavyābhyām avamantavyābhyaḥ
Genitiveavamantavyāyāḥ avamantavyayoḥ avamantavyānām
Locativeavamantavyāyām avamantavyayoḥ avamantavyāsu

Adverb -avamantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria