Declension table of ?avamantavya

Deva

NeuterSingularDualPlural
Nominativeavamantavyam avamantavye avamantavyāni
Vocativeavamantavya avamantavye avamantavyāni
Accusativeavamantavyam avamantavye avamantavyāni
Instrumentalavamantavyena avamantavyābhyām avamantavyaiḥ
Dativeavamantavyāya avamantavyābhyām avamantavyebhyaḥ
Ablativeavamantavyāt avamantavyābhyām avamantavyebhyaḥ
Genitiveavamantavyasya avamantavyayoḥ avamantavyānām
Locativeavamantavye avamantavyayoḥ avamantavyeṣu

Compound avamantavya -

Adverb -avamantavyam -avamantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria