Declension table of ?avamantṛ

Deva

NeuterSingularDualPlural
Nominativeavamantṛ avamantṛṇī avamantṝṇi
Vocativeavamantṛ avamantṛṇī avamantṝṇi
Accusativeavamantṛ avamantṛṇī avamantṝṇi
Instrumentalavamantṛṇā avamantṛbhyām avamantṛbhiḥ
Dativeavamantṛṇe avamantṛbhyām avamantṛbhyaḥ
Ablativeavamantṛṇaḥ avamantṛbhyām avamantṛbhyaḥ
Genitiveavamantṛṇaḥ avamantṛṇoḥ avamantṝṇām
Locativeavamantṛṇi avamantṛṇoḥ avamantṛṣu

Compound avamantṛ -

Adverb -avamantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria