Declension table of ?avamantṛ

Deva

MasculineSingularDualPlural
Nominativeavamantā avamantārau avamantāraḥ
Vocativeavamantaḥ avamantārau avamantāraḥ
Accusativeavamantāram avamantārau avamantṝn
Instrumentalavamantrā avamantṛbhyām avamantṛbhiḥ
Dativeavamantre avamantṛbhyām avamantṛbhyaḥ
Ablativeavamantuḥ avamantṛbhyām avamantṛbhyaḥ
Genitiveavamantuḥ avamantroḥ avamantṝṇām
Locativeavamantari avamantroḥ avamantṛṣu

Compound avamantṛ -

Adverb -avamantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria