Declension table of ?avamārjana

Deva

NeuterSingularDualPlural
Nominativeavamārjanam avamārjane avamārjanāni
Vocativeavamārjana avamārjane avamārjanāni
Accusativeavamārjanam avamārjane avamārjanāni
Instrumentalavamārjanena avamārjanābhyām avamārjanaiḥ
Dativeavamārjanāya avamārjanābhyām avamārjanebhyaḥ
Ablativeavamārjanāt avamārjanābhyām avamārjanebhyaḥ
Genitiveavamārjanasya avamārjanayoḥ avamārjanānām
Locativeavamārjane avamārjanayoḥ avamārjaneṣu

Compound avamārjana -

Adverb -avamārjanam -avamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria