Declension table of ?avamānitva

Deva

NeuterSingularDualPlural
Nominativeavamānitvam avamānitve avamānitvāni
Vocativeavamānitva avamānitve avamānitvāni
Accusativeavamānitvam avamānitve avamānitvāni
Instrumentalavamānitvena avamānitvābhyām avamānitvaiḥ
Dativeavamānitvāya avamānitvābhyām avamānitvebhyaḥ
Ablativeavamānitvāt avamānitvābhyām avamānitvebhyaḥ
Genitiveavamānitvasya avamānitvayoḥ avamānitvānām
Locativeavamānitve avamānitvayoḥ avamānitveṣu

Compound avamānitva -

Adverb -avamānitvam -avamānitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria