Declension table of ?avamānita

Deva

MasculineSingularDualPlural
Nominativeavamānitaḥ avamānitau avamānitāḥ
Vocativeavamānita avamānitau avamānitāḥ
Accusativeavamānitam avamānitau avamānitān
Instrumentalavamānitena avamānitābhyām avamānitaiḥ avamānitebhiḥ
Dativeavamānitāya avamānitābhyām avamānitebhyaḥ
Ablativeavamānitāt avamānitābhyām avamānitebhyaḥ
Genitiveavamānitasya avamānitayoḥ avamānitānām
Locativeavamānite avamānitayoḥ avamāniteṣu

Compound avamānita -

Adverb -avamānitam -avamānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria