Declension table of ?avamānana

Deva

NeuterSingularDualPlural
Nominativeavamānanam avamānane avamānanāni
Vocativeavamānana avamānane avamānanāni
Accusativeavamānanam avamānane avamānanāni
Instrumentalavamānanena avamānanābhyām avamānanaiḥ
Dativeavamānanāya avamānanābhyām avamānanebhyaḥ
Ablativeavamānanāt avamānanābhyām avamānanebhyaḥ
Genitiveavamānanasya avamānanayoḥ avamānanānām
Locativeavamānane avamānanayoḥ avamānaneṣu

Compound avamānana -

Adverb -avamānanam -avamānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria