Declension table of ?avalupti

Deva

FeminineSingularDualPlural
Nominativeavaluptiḥ avaluptī avaluptayaḥ
Vocativeavalupte avaluptī avaluptayaḥ
Accusativeavaluptim avaluptī avaluptīḥ
Instrumentalavaluptyā avaluptibhyām avaluptibhiḥ
Dativeavaluptyai avaluptaye avaluptibhyām avaluptibhyaḥ
Ablativeavaluptyāḥ avalupteḥ avaluptibhyām avaluptibhyaḥ
Genitiveavaluptyāḥ avalupteḥ avaluptyoḥ avaluptīnām
Locativeavaluptyām avaluptau avaluptyoḥ avaluptiṣu

Compound avalupti -

Adverb -avalupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria